Declension table of ?upahāratva

Deva

NeuterSingularDualPlural
Nominativeupahāratvam upahāratve upahāratvāni
Vocativeupahāratva upahāratve upahāratvāni
Accusativeupahāratvam upahāratve upahāratvāni
Instrumentalupahāratvena upahāratvābhyām upahāratvaiḥ
Dativeupahāratvāya upahāratvābhyām upahāratvebhyaḥ
Ablativeupahāratvāt upahāratvābhyām upahāratvebhyaḥ
Genitiveupahāratvasya upahāratvayoḥ upahāratvānām
Locativeupahāratve upahāratvayoḥ upahāratveṣu

Compound upahāratva -

Adverb -upahāratvam -upahāratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria