Declension table of ?upaghrāta

Deva

NeuterSingularDualPlural
Nominativeupaghrātam upaghrāte upaghrātāni
Vocativeupaghrāta upaghrāte upaghrātāni
Accusativeupaghrātam upaghrāte upaghrātāni
Instrumentalupaghrātena upaghrātābhyām upaghrātaiḥ
Dativeupaghrātāya upaghrātābhyām upaghrātebhyaḥ
Ablativeupaghrātāt upaghrātābhyām upaghrātebhyaḥ
Genitiveupaghrātasya upaghrātayoḥ upaghrātānām
Locativeupaghrāte upaghrātayoḥ upaghrāteṣu

Compound upaghrāta -

Adverb -upaghrātam -upaghrātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria