Declension table of ?upaghātin

Deva

MasculineSingularDualPlural
Nominativeupaghātī upaghātinau upaghātinaḥ
Vocativeupaghātin upaghātinau upaghātinaḥ
Accusativeupaghātinam upaghātinau upaghātinaḥ
Instrumentalupaghātinā upaghātibhyām upaghātibhiḥ
Dativeupaghātine upaghātibhyām upaghātibhyaḥ
Ablativeupaghātinaḥ upaghātibhyām upaghātibhyaḥ
Genitiveupaghātinaḥ upaghātinoḥ upaghātinām
Locativeupaghātini upaghātinoḥ upaghātiṣu

Compound upaghāti -

Adverb -upaghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria