Declension table of ?upagāyana

Deva

NeuterSingularDualPlural
Nominativeupagāyanam upagāyane upagāyanāni
Vocativeupagāyana upagāyane upagāyanāni
Accusativeupagāyanam upagāyane upagāyanāni
Instrumentalupagāyanena upagāyanābhyām upagāyanaiḥ
Dativeupagāyanāya upagāyanābhyām upagāyanebhyaḥ
Ablativeupagāyanāt upagāyanābhyām upagāyanebhyaḥ
Genitiveupagāyanasya upagāyanayoḥ upagāyanānām
Locativeupagāyane upagāyanayoḥ upagāyaneṣu

Compound upagāyana -

Adverb -upagāyanam -upagāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria