Declension table of ?upāyavatā

Deva

FeminineSingularDualPlural
Nominativeupāyavatā upāyavate upāyavatāḥ
Vocativeupāyavate upāyavate upāyavatāḥ
Accusativeupāyavatām upāyavate upāyavatāḥ
Instrumentalupāyavatayā upāyavatābhyām upāyavatābhiḥ
Dativeupāyavatāyai upāyavatābhyām upāyavatābhyaḥ
Ablativeupāyavatāyāḥ upāyavatābhyām upāyavatābhyaḥ
Genitiveupāyavatāyāḥ upāyavatayoḥ upāyavatānām
Locativeupāyavatāyām upāyavatayoḥ upāyavatāsu

Adverb -upāyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria