Declension table of ?upāyanīkṛta

Deva

NeuterSingularDualPlural
Nominativeupāyanīkṛtam upāyanīkṛte upāyanīkṛtāni
Vocativeupāyanīkṛta upāyanīkṛte upāyanīkṛtāni
Accusativeupāyanīkṛtam upāyanīkṛte upāyanīkṛtāni
Instrumentalupāyanīkṛtena upāyanīkṛtābhyām upāyanīkṛtaiḥ
Dativeupāyanīkṛtāya upāyanīkṛtābhyām upāyanīkṛtebhyaḥ
Ablativeupāyanīkṛtāt upāyanīkṛtābhyām upāyanīkṛtebhyaḥ
Genitiveupāyanīkṛtasya upāyanīkṛtayoḥ upāyanīkṛtānām
Locativeupāyanīkṛte upāyanīkṛtayoḥ upāyanīkṛteṣu

Compound upāyanīkṛta -

Adverb -upāyanīkṛtam -upāyanīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria