Declension table of ?upāyāta

Deva

MasculineSingularDualPlural
Nominativeupāyātaḥ upāyātau upāyātāḥ
Vocativeupāyāta upāyātau upāyātāḥ
Accusativeupāyātam upāyātau upāyātān
Instrumentalupāyātena upāyātābhyām upāyātaiḥ upāyātebhiḥ
Dativeupāyātāya upāyātābhyām upāyātebhyaḥ
Ablativeupāyātāt upāyātābhyām upāyātebhyaḥ
Genitiveupāyātasya upāyātayoḥ upāyātānām
Locativeupāyāte upāyātayoḥ upāyāteṣu

Compound upāyāta -

Adverb -upāyātam -upāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria