Declension table of ?upāvarohaṇa

Deva

NeuterSingularDualPlural
Nominativeupāvarohaṇam upāvarohaṇe upāvarohaṇāni
Vocativeupāvarohaṇa upāvarohaṇe upāvarohaṇāni
Accusativeupāvarohaṇam upāvarohaṇe upāvarohaṇāni
Instrumentalupāvarohaṇena upāvarohaṇābhyām upāvarohaṇaiḥ
Dativeupāvarohaṇāya upāvarohaṇābhyām upāvarohaṇebhyaḥ
Ablativeupāvarohaṇāt upāvarohaṇābhyām upāvarohaṇebhyaḥ
Genitiveupāvarohaṇasya upāvarohaṇayoḥ upāvarohaṇānām
Locativeupāvarohaṇe upāvarohaṇayoḥ upāvarohaṇeṣu

Compound upāvarohaṇa -

Adverb -upāvarohaṇam -upāvarohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria