Declension table of ?upāvahitā

Deva

FeminineSingularDualPlural
Nominativeupāvahitā upāvahite upāvahitāḥ
Vocativeupāvahite upāvahite upāvahitāḥ
Accusativeupāvahitām upāvahite upāvahitāḥ
Instrumentalupāvahitayā upāvahitābhyām upāvahitābhiḥ
Dativeupāvahitāyai upāvahitābhyām upāvahitābhyaḥ
Ablativeupāvahitāyāḥ upāvahitābhyām upāvahitābhyaḥ
Genitiveupāvahitāyāḥ upāvahitayoḥ upāvahitānām
Locativeupāvahitāyām upāvahitayoḥ upāvahitāsu

Adverb -upāvahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria