Declension table of ?upāvahita

Deva

MasculineSingularDualPlural
Nominativeupāvahitaḥ upāvahitau upāvahitāḥ
Vocativeupāvahita upāvahitau upāvahitāḥ
Accusativeupāvahitam upāvahitau upāvahitān
Instrumentalupāvahitena upāvahitābhyām upāvahitaiḥ upāvahitebhiḥ
Dativeupāvahitāya upāvahitābhyām upāvahitebhyaḥ
Ablativeupāvahitāt upāvahitābhyām upāvahitebhyaḥ
Genitiveupāvahitasya upāvahitayoḥ upāvahitānām
Locativeupāvahite upāvahitayoḥ upāvahiteṣu

Compound upāvahita -

Adverb -upāvahitam -upāvahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria