Declension table of ?upāvṛta

Deva

NeuterSingularDualPlural
Nominativeupāvṛtam upāvṛte upāvṛtāni
Vocativeupāvṛta upāvṛte upāvṛtāni
Accusativeupāvṛtam upāvṛte upāvṛtāni
Instrumentalupāvṛtena upāvṛtābhyām upāvṛtaiḥ
Dativeupāvṛtāya upāvṛtābhyām upāvṛtebhyaḥ
Ablativeupāvṛtāt upāvṛtābhyām upāvṛtebhyaḥ
Genitiveupāvṛtasya upāvṛtayoḥ upāvṛtānām
Locativeupāvṛte upāvṛtayoḥ upāvṛteṣu

Compound upāvṛta -

Adverb -upāvṛtam -upāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria