Declension table of ?upāvṛta

Deva

MasculineSingularDualPlural
Nominativeupāvṛtaḥ upāvṛtau upāvṛtāḥ
Vocativeupāvṛta upāvṛtau upāvṛtāḥ
Accusativeupāvṛtam upāvṛtau upāvṛtān
Instrumentalupāvṛtena upāvṛtābhyām upāvṛtaiḥ upāvṛtebhiḥ
Dativeupāvṛtāya upāvṛtābhyām upāvṛtebhyaḥ
Ablativeupāvṛtāt upāvṛtābhyām upāvṛtebhyaḥ
Genitiveupāvṛtasya upāvṛtayoḥ upāvṛtānām
Locativeupāvṛte upāvṛtayoḥ upāvṛteṣu

Compound upāvṛta -

Adverb -upāvṛtam -upāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria