Declension table of ?upāttavidyā

Deva

FeminineSingularDualPlural
Nominativeupāttavidyā upāttavidye upāttavidyāḥ
Vocativeupāttavidye upāttavidye upāttavidyāḥ
Accusativeupāttavidyām upāttavidye upāttavidyāḥ
Instrumentalupāttavidyayā upāttavidyābhyām upāttavidyābhiḥ
Dativeupāttavidyāyai upāttavidyābhyām upāttavidyābhyaḥ
Ablativeupāttavidyāyāḥ upāttavidyābhyām upāttavidyābhyaḥ
Genitiveupāttavidyāyāḥ upāttavidyayoḥ upāttavidyānām
Locativeupāttavidyāyām upāttavidyayoḥ upāttavidyāsu

Adverb -upāttavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria