Declension table of ?upāsādita

Deva

NeuterSingularDualPlural
Nominativeupāsāditam upāsādite upāsāditāni
Vocativeupāsādita upāsādite upāsāditāni
Accusativeupāsāditam upāsādite upāsāditāni
Instrumentalupāsāditena upāsāditābhyām upāsāditaiḥ
Dativeupāsāditāya upāsāditābhyām upāsāditebhyaḥ
Ablativeupāsāditāt upāsāditābhyām upāsāditebhyaḥ
Genitiveupāsāditasya upāsāditayoḥ upāsāditānām
Locativeupāsādite upāsāditayoḥ upāsāditeṣu

Compound upāsādita -

Adverb -upāsāditam -upāsāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria