Declension table of ?upāsādita

Deva

MasculineSingularDualPlural
Nominativeupāsāditaḥ upāsāditau upāsāditāḥ
Vocativeupāsādita upāsāditau upāsāditāḥ
Accusativeupāsāditam upāsāditau upāsāditān
Instrumentalupāsāditena upāsāditābhyām upāsāditaiḥ upāsāditebhiḥ
Dativeupāsāditāya upāsāditābhyām upāsāditebhyaḥ
Ablativeupāsāditāt upāsāditābhyām upāsāditebhyaḥ
Genitiveupāsāditasya upāsāditayoḥ upāsāditānām
Locativeupāsādite upāsāditayoḥ upāsāditeṣu

Compound upāsādita -

Adverb -upāsāditam -upāsāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria