Declension table of ?upāntima

Deva

NeuterSingularDualPlural
Nominativeupāntimam upāntime upāntimāni
Vocativeupāntima upāntime upāntimāni
Accusativeupāntimam upāntime upāntimāni
Instrumentalupāntimena upāntimābhyām upāntimaiḥ
Dativeupāntimāya upāntimābhyām upāntimebhyaḥ
Ablativeupāntimāt upāntimābhyām upāntimebhyaḥ
Genitiveupāntimasya upāntimayoḥ upāntimānām
Locativeupāntime upāntimayoḥ upāntimeṣu

Compound upāntima -

Adverb -upāntimam -upāntimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria