Declension table of ?upālabdha

Deva

NeuterSingularDualPlural
Nominativeupālabdham upālabdhe upālabdhāni
Vocativeupālabdha upālabdhe upālabdhāni
Accusativeupālabdham upālabdhe upālabdhāni
Instrumentalupālabdhena upālabdhābhyām upālabdhaiḥ
Dativeupālabdhāya upālabdhābhyām upālabdhebhyaḥ
Ablativeupālabdhāt upālabdhābhyām upālabdhebhyaḥ
Genitiveupālabdhasya upālabdhayoḥ upālabdhānām
Locativeupālabdhe upālabdhayoḥ upālabdheṣu

Compound upālabdha -

Adverb -upālabdham -upālabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria