Declension table of ?upākhyānaka

Deva

NeuterSingularDualPlural
Nominativeupākhyānakam upākhyānake upākhyānakāni
Vocativeupākhyānaka upākhyānake upākhyānakāni
Accusativeupākhyānakam upākhyānake upākhyānakāni
Instrumentalupākhyānakena upākhyānakābhyām upākhyānakaiḥ
Dativeupākhyānakāya upākhyānakābhyām upākhyānakebhyaḥ
Ablativeupākhyānakāt upākhyānakābhyām upākhyānakebhyaḥ
Genitiveupākhyānakasya upākhyānakayoḥ upākhyānakānām
Locativeupākhyānake upākhyānakayoḥ upākhyānakeṣu

Compound upākhyānaka -

Adverb -upākhyānakam -upākhyānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria