Declension table of ?upākṣa

Deva

MasculineSingularDualPlural
Nominativeupākṣaḥ upākṣau upākṣāḥ
Vocativeupākṣa upākṣau upākṣāḥ
Accusativeupākṣam upākṣau upākṣān
Instrumentalupākṣeṇa upākṣābhyām upākṣaiḥ upākṣebhiḥ
Dativeupākṣāya upākṣābhyām upākṣebhyaḥ
Ablativeupākṣāt upākṣābhyām upākṣebhyaḥ
Genitiveupākṣasya upākṣayoḥ upākṣāṇām
Locativeupākṣe upākṣayoḥ upākṣeṣu

Compound upākṣa -

Adverb -upākṣam -upākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria