Declension table of ?upādhisiddhāntagrantha

Deva

MasculineSingularDualPlural
Nominativeupādhisiddhāntagranthaḥ upādhisiddhāntagranthau upādhisiddhāntagranthāḥ
Vocativeupādhisiddhāntagrantha upādhisiddhāntagranthau upādhisiddhāntagranthāḥ
Accusativeupādhisiddhāntagrantham upādhisiddhāntagranthau upādhisiddhāntagranthān
Instrumentalupādhisiddhāntagranthena upādhisiddhāntagranthābhyām upādhisiddhāntagranthaiḥ upādhisiddhāntagranthebhiḥ
Dativeupādhisiddhāntagranthāya upādhisiddhāntagranthābhyām upādhisiddhāntagranthebhyaḥ
Ablativeupādhisiddhāntagranthāt upādhisiddhāntagranthābhyām upādhisiddhāntagranthebhyaḥ
Genitiveupādhisiddhāntagranthasya upādhisiddhāntagranthayoḥ upādhisiddhāntagranthānām
Locativeupādhisiddhāntagranthe upādhisiddhāntagranthayoḥ upādhisiddhāntagrantheṣu

Compound upādhisiddhāntagrantha -

Adverb -upādhisiddhāntagrantham -upādhisiddhāntagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria