Declension table of ?upādhāyyapūrvaya

Deva

NeuterSingularDualPlural
Nominativeupādhāyyapūrvayam upādhāyyapūrvaye upādhāyyapūrvayāṇi
Vocativeupādhāyyapūrvaya upādhāyyapūrvaye upādhāyyapūrvayāṇi
Accusativeupādhāyyapūrvayam upādhāyyapūrvaye upādhāyyapūrvayāṇi
Instrumentalupādhāyyapūrvayeṇa upādhāyyapūrvayābhyām upādhāyyapūrvayaiḥ
Dativeupādhāyyapūrvayāya upādhāyyapūrvayābhyām upādhāyyapūrvayebhyaḥ
Ablativeupādhāyyapūrvayāt upādhāyyapūrvayābhyām upādhāyyapūrvayebhyaḥ
Genitiveupādhāyyapūrvayasya upādhāyyapūrvayayoḥ upādhāyyapūrvayāṇām
Locativeupādhāyyapūrvaye upādhāyyapūrvayayoḥ upādhāyyapūrvayeṣu

Compound upādhāyyapūrvaya -

Adverb -upādhāyyapūrvayam -upādhāyyapūrvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria