Declension table of ?upābhigadā

Deva

FeminineSingularDualPlural
Nominativeupābhigadā upābhigade upābhigadāḥ
Vocativeupābhigade upābhigade upābhigadāḥ
Accusativeupābhigadām upābhigade upābhigadāḥ
Instrumentalupābhigadayā upābhigadābhyām upābhigadābhiḥ
Dativeupābhigadāyai upābhigadābhyām upābhigadābhyaḥ
Ablativeupābhigadāyāḥ upābhigadābhyām upābhigadābhyaḥ
Genitiveupābhigadāyāḥ upābhigadayoḥ upābhigadānām
Locativeupābhigadāyām upābhigadayoḥ upābhigadāsu

Adverb -upābhigadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria