Declension table of ?upābhṛti

Deva

FeminineSingularDualPlural
Nominativeupābhṛtiḥ upābhṛtī upābhṛtayaḥ
Vocativeupābhṛte upābhṛtī upābhṛtayaḥ
Accusativeupābhṛtim upābhṛtī upābhṛtīḥ
Instrumentalupābhṛtyā upābhṛtibhyām upābhṛtibhiḥ
Dativeupābhṛtyai upābhṛtaye upābhṛtibhyām upābhṛtibhyaḥ
Ablativeupābhṛtyāḥ upābhṛteḥ upābhṛtibhyām upābhṛtibhyaḥ
Genitiveupābhṛtyāḥ upābhṛteḥ upābhṛtyoḥ upābhṛtīnām
Locativeupābhṛtyām upābhṛtau upābhṛtyoḥ upābhṛtiṣu

Compound upābhṛti -

Adverb -upābhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria