Declension table of ?upāṃśvāyatanā

Deva

FeminineSingularDualPlural
Nominativeupāṃśvāyatanā upāṃśvāyatane upāṃśvāyatanāḥ
Vocativeupāṃśvāyatane upāṃśvāyatane upāṃśvāyatanāḥ
Accusativeupāṃśvāyatanām upāṃśvāyatane upāṃśvāyatanāḥ
Instrumentalupāṃśvāyatanayā upāṃśvāyatanābhyām upāṃśvāyatanābhiḥ
Dativeupāṃśvāyatanāyai upāṃśvāyatanābhyām upāṃśvāyatanābhyaḥ
Ablativeupāṃśvāyatanāyāḥ upāṃśvāyatanābhyām upāṃśvāyatanābhyaḥ
Genitiveupāṃśvāyatanāyāḥ upāṃśvāyatanayoḥ upāṃśvāyatanānām
Locativeupāṃśvāyatanāyām upāṃśvāyatanayoḥ upāṃśvāyatanāsu

Adverb -upāṃśvāyatanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria