Declension table of ?upāṃśvāyatana

Deva

NeuterSingularDualPlural
Nominativeupāṃśvāyatanam upāṃśvāyatane upāṃśvāyatanāni
Vocativeupāṃśvāyatana upāṃśvāyatane upāṃśvāyatanāni
Accusativeupāṃśvāyatanam upāṃśvāyatane upāṃśvāyatanāni
Instrumentalupāṃśvāyatanena upāṃśvāyatanābhyām upāṃśvāyatanaiḥ
Dativeupāṃśvāyatanāya upāṃśvāyatanābhyām upāṃśvāyatanebhyaḥ
Ablativeupāṃśvāyatanāt upāṃśvāyatanābhyām upāṃśvāyatanebhyaḥ
Genitiveupāṃśvāyatanasya upāṃśvāyatanayoḥ upāṃśvāyatanānām
Locativeupāṃśvāyatane upāṃśvāyatanayoḥ upāṃśvāyataneṣu

Compound upāṃśvāyatana -

Adverb -upāṃśvāyatanam -upāṃśvāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria