Declension table of ?unnīta

Deva

MasculineSingularDualPlural
Nominativeunnītaḥ unnītau unnītāḥ
Vocativeunnīta unnītau unnītāḥ
Accusativeunnītam unnītau unnītān
Instrumentalunnītena unnītābhyām unnītaiḥ unnītebhiḥ
Dativeunnītāya unnītābhyām unnītebhyaḥ
Ablativeunnītāt unnītābhyām unnītebhyaḥ
Genitiveunnītasya unnītayoḥ unnītānām
Locativeunnīte unnītayoḥ unnīteṣu

Compound unnīta -

Adverb -unnītam -unnītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria