Declension table of ?unnāmita

Deva

MasculineSingularDualPlural
Nominativeunnāmitaḥ unnāmitau unnāmitāḥ
Vocativeunnāmita unnāmitau unnāmitāḥ
Accusativeunnāmitam unnāmitau unnāmitān
Instrumentalunnāmitena unnāmitābhyām unnāmitaiḥ unnāmitebhiḥ
Dativeunnāmitāya unnāmitābhyām unnāmitebhyaḥ
Ablativeunnāmitāt unnāmitābhyām unnāmitebhyaḥ
Genitiveunnāmitasya unnāmitayoḥ unnāmitānām
Locativeunnāmite unnāmitayoḥ unnāmiteṣu

Compound unnāmita -

Adverb -unnāmitam -unnāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria