Declension table of ?unmūlitā

Deva

FeminineSingularDualPlural
Nominativeunmūlitā unmūlite unmūlitāḥ
Vocativeunmūlite unmūlite unmūlitāḥ
Accusativeunmūlitām unmūlite unmūlitāḥ
Instrumentalunmūlitayā unmūlitābhyām unmūlitābhiḥ
Dativeunmūlitāyai unmūlitābhyām unmūlitābhyaḥ
Ablativeunmūlitāyāḥ unmūlitābhyām unmūlitābhyaḥ
Genitiveunmūlitāyāḥ unmūlitayoḥ unmūlitānām
Locativeunmūlitāyām unmūlitayoḥ unmūlitāsu

Adverb -unmūlitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria