Declension table of ?unmūlita

Deva

MasculineSingularDualPlural
Nominativeunmūlitaḥ unmūlitau unmūlitāḥ
Vocativeunmūlita unmūlitau unmūlitāḥ
Accusativeunmūlitam unmūlitau unmūlitān
Instrumentalunmūlitena unmūlitābhyām unmūlitaiḥ unmūlitebhiḥ
Dativeunmūlitāya unmūlitābhyām unmūlitebhyaḥ
Ablativeunmūlitāt unmūlitābhyām unmūlitebhyaḥ
Genitiveunmūlitasya unmūlitayoḥ unmūlitānām
Locativeunmūlite unmūlitayoḥ unmūliteṣu

Compound unmūlita -

Adverb -unmūlitam -unmūlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria