Declension table of ?unmitā

Deva

FeminineSingularDualPlural
Nominativeunmitā unmite unmitāḥ
Vocativeunmite unmite unmitāḥ
Accusativeunmitām unmite unmitāḥ
Instrumentalunmitayā unmitābhyām unmitābhiḥ
Dativeunmitāyai unmitābhyām unmitābhyaḥ
Ablativeunmitāyāḥ unmitābhyām unmitābhyaḥ
Genitiveunmitāyāḥ unmitayoḥ unmitānām
Locativeunmitāyām unmitayoḥ unmitāsu

Adverb -unmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria