Declension table of ?unmiṣa

Deva

MasculineSingularDualPlural
Nominativeunmiṣaḥ unmiṣau unmiṣāḥ
Vocativeunmiṣa unmiṣau unmiṣāḥ
Accusativeunmiṣam unmiṣau unmiṣān
Instrumentalunmiṣeṇa unmiṣābhyām unmiṣaiḥ unmiṣebhiḥ
Dativeunmiṣāya unmiṣābhyām unmiṣebhyaḥ
Ablativeunmiṣāt unmiṣābhyām unmiṣebhyaḥ
Genitiveunmiṣasya unmiṣayoḥ unmiṣāṇām
Locativeunmiṣe unmiṣayoḥ unmiṣeṣu

Compound unmiṣa -

Adverb -unmiṣam -unmiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria