Declension table of ?unmattatā

Deva

FeminineSingularDualPlural
Nominativeunmattatā unmattate unmattatāḥ
Vocativeunmattate unmattate unmattatāḥ
Accusativeunmattatām unmattate unmattatāḥ
Instrumentalunmattatayā unmattatābhyām unmattatābhiḥ
Dativeunmattatāyai unmattatābhyām unmattatābhyaḥ
Ablativeunmattatāyāḥ unmattatābhyām unmattatābhyaḥ
Genitiveunmattatāyāḥ unmattatayoḥ unmattatānām
Locativeunmattatāyām unmattatayoḥ unmattatāsu

Adverb -unmattatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria