Declension table of ?unmāditā

Deva

FeminineSingularDualPlural
Nominativeunmāditā unmādite unmāditāḥ
Vocativeunmādite unmādite unmāditāḥ
Accusativeunmāditām unmādite unmāditāḥ
Instrumentalunmāditayā unmāditābhyām unmāditābhiḥ
Dativeunmāditāyai unmāditābhyām unmāditābhyaḥ
Ablativeunmāditāyāḥ unmāditābhyām unmāditābhyaḥ
Genitiveunmāditāyāḥ unmāditayoḥ unmāditānām
Locativeunmāditāyām unmāditayoḥ unmāditāsu

Adverb -unmāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria