Declension table of ?unmādavat

Deva

NeuterSingularDualPlural
Nominativeunmādavat unmādavantī unmādavatī unmādavanti
Vocativeunmādavat unmādavantī unmādavatī unmādavanti
Accusativeunmādavat unmādavantī unmādavatī unmādavanti
Instrumentalunmādavatā unmādavadbhyām unmādavadbhiḥ
Dativeunmādavate unmādavadbhyām unmādavadbhyaḥ
Ablativeunmādavataḥ unmādavadbhyām unmādavadbhyaḥ
Genitiveunmādavataḥ unmādavatoḥ unmādavatām
Locativeunmādavati unmādavatoḥ unmādavatsu

Adverb -unmādavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria