Declension table of ?unmaṇi

Deva

MasculineSingularDualPlural
Nominativeunmaṇiḥ unmaṇī unmaṇayaḥ
Vocativeunmaṇe unmaṇī unmaṇayaḥ
Accusativeunmaṇim unmaṇī unmaṇīn
Instrumentalunmaṇinā unmaṇibhyām unmaṇibhiḥ
Dativeunmaṇaye unmaṇibhyām unmaṇibhyaḥ
Ablativeunmaṇeḥ unmaṇibhyām unmaṇibhyaḥ
Genitiveunmaṇeḥ unmaṇyoḥ unmaṇīnām
Locativeunmaṇau unmaṇyoḥ unmaṇiṣu

Compound unmaṇi -

Adverb -unmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria