Declension table of ?umāpatisevinī

Deva

FeminineSingularDualPlural
Nominativeumāpatisevinī umāpatisevinyau umāpatisevinyaḥ
Vocativeumāpatisevini umāpatisevinyau umāpatisevinyaḥ
Accusativeumāpatisevinīm umāpatisevinyau umāpatisevinīḥ
Instrumentalumāpatisevinyā umāpatisevinībhyām umāpatisevinībhiḥ
Dativeumāpatisevinyai umāpatisevinībhyām umāpatisevinībhyaḥ
Ablativeumāpatisevinyāḥ umāpatisevinībhyām umāpatisevinībhyaḥ
Genitiveumāpatisevinyāḥ umāpatisevinyoḥ umāpatisevinīnām
Locativeumāpatisevinyām umāpatisevinyoḥ umāpatisevinīṣu

Compound umāpatisevini - umāpatisevinī -

Adverb -umāpatisevini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria