Declension table of ?ulūkhalinī

Deva

FeminineSingularDualPlural
Nominativeulūkhalinī ulūkhalinyau ulūkhalinyaḥ
Vocativeulūkhalini ulūkhalinyau ulūkhalinyaḥ
Accusativeulūkhalinīm ulūkhalinyau ulūkhalinīḥ
Instrumentalulūkhalinyā ulūkhalinībhyām ulūkhalinībhiḥ
Dativeulūkhalinyai ulūkhalinībhyām ulūkhalinībhyaḥ
Ablativeulūkhalinyāḥ ulūkhalinībhyām ulūkhalinībhyaḥ
Genitiveulūkhalinyāḥ ulūkhalinyoḥ ulūkhalinīnām
Locativeulūkhalinyām ulūkhalinyoḥ ulūkhalinīṣu

Compound ulūkhalini - ulūkhalinī -

Adverb -ulūkhalini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria