Declension table of ?ulūkayātu

Deva

MasculineSingularDualPlural
Nominativeulūkayātuḥ ulūkayātū ulūkayātavaḥ
Vocativeulūkayāto ulūkayātū ulūkayātavaḥ
Accusativeulūkayātum ulūkayātū ulūkayātūn
Instrumentalulūkayātunā ulūkayātubhyām ulūkayātubhiḥ
Dativeulūkayātave ulūkayātubhyām ulūkayātubhyaḥ
Ablativeulūkayātoḥ ulūkayātubhyām ulūkayātubhyaḥ
Genitiveulūkayātoḥ ulūkayātvoḥ ulūkayātūnām
Locativeulūkayātau ulūkayātvoḥ ulūkayātuṣu

Compound ulūkayātu -

Adverb -ulūkayātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria