Declension table of ?ulliṅganāṣṭaka

Deva

NeuterSingularDualPlural
Nominativeulliṅganāṣṭakam ulliṅganāṣṭake ulliṅganāṣṭakāni
Vocativeulliṅganāṣṭaka ulliṅganāṣṭake ulliṅganāṣṭakāni
Accusativeulliṅganāṣṭakam ulliṅganāṣṭake ulliṅganāṣṭakāni
Instrumentalulliṅganāṣṭakena ulliṅganāṣṭakābhyām ulliṅganāṣṭakaiḥ
Dativeulliṅganāṣṭakāya ulliṅganāṣṭakābhyām ulliṅganāṣṭakebhyaḥ
Ablativeulliṅganāṣṭakāt ulliṅganāṣṭakābhyām ulliṅganāṣṭakebhyaḥ
Genitiveulliṅganāṣṭakasya ulliṅganāṣṭakayoḥ ulliṅganāṣṭakānām
Locativeulliṅganāṣṭake ulliṅganāṣṭakayoḥ ulliṅganāṣṭakeṣu

Compound ulliṅganāṣṭaka -

Adverb -ulliṅganāṣṭakam -ulliṅganāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria