Declension table of ?ullaṅghya

Deva

MasculineSingularDualPlural
Nominativeullaṅghyaḥ ullaṅghyau ullaṅghyāḥ
Vocativeullaṅghya ullaṅghyau ullaṅghyāḥ
Accusativeullaṅghyam ullaṅghyau ullaṅghyān
Instrumentalullaṅghyena ullaṅghyābhyām ullaṅghyaiḥ ullaṅghyebhiḥ
Dativeullaṅghyāya ullaṅghyābhyām ullaṅghyebhyaḥ
Ablativeullaṅghyāt ullaṅghyābhyām ullaṅghyebhyaḥ
Genitiveullaṅghyasya ullaṅghyayoḥ ullaṅghyānām
Locativeullaṅghye ullaṅghyayoḥ ullaṅghyeṣu

Compound ullaṅghya -

Adverb -ullaṅghyam -ullaṅghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria