Declension table of ?ullaṅghitaśāsanā

Deva

FeminineSingularDualPlural
Nominativeullaṅghitaśāsanā ullaṅghitaśāsane ullaṅghitaśāsanāḥ
Vocativeullaṅghitaśāsane ullaṅghitaśāsane ullaṅghitaśāsanāḥ
Accusativeullaṅghitaśāsanām ullaṅghitaśāsane ullaṅghitaśāsanāḥ
Instrumentalullaṅghitaśāsanayā ullaṅghitaśāsanābhyām ullaṅghitaśāsanābhiḥ
Dativeullaṅghitaśāsanāyai ullaṅghitaśāsanābhyām ullaṅghitaśāsanābhyaḥ
Ablativeullaṅghitaśāsanāyāḥ ullaṅghitaśāsanābhyām ullaṅghitaśāsanābhyaḥ
Genitiveullaṅghitaśāsanāyāḥ ullaṅghitaśāsanayoḥ ullaṅghitaśāsanānām
Locativeullaṅghitaśāsanāyām ullaṅghitaśāsanayoḥ ullaṅghitaśāsanāsu

Adverb -ullaṅghitaśāsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria