Declension table of ?ullaṅghanīya

Deva

MasculineSingularDualPlural
Nominativeullaṅghanīyaḥ ullaṅghanīyau ullaṅghanīyāḥ
Vocativeullaṅghanīya ullaṅghanīyau ullaṅghanīyāḥ
Accusativeullaṅghanīyam ullaṅghanīyau ullaṅghanīyān
Instrumentalullaṅghanīyena ullaṅghanīyābhyām ullaṅghanīyaiḥ ullaṅghanīyebhiḥ
Dativeullaṅghanīyāya ullaṅghanīyābhyām ullaṅghanīyebhyaḥ
Ablativeullaṅghanīyāt ullaṅghanīyābhyām ullaṅghanīyebhyaḥ
Genitiveullaṅghanīyasya ullaṅghanīyayoḥ ullaṅghanīyānām
Locativeullaṅghanīye ullaṅghanīyayoḥ ullaṅghanīyeṣu

Compound ullaṅghanīya -

Adverb -ullaṅghanīyam -ullaṅghanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria