Declension table of ?ullāsaka

Deva

NeuterSingularDualPlural
Nominativeullāsakam ullāsake ullāsakāni
Vocativeullāsaka ullāsake ullāsakāni
Accusativeullāsakam ullāsake ullāsakāni
Instrumentalullāsakena ullāsakābhyām ullāsakaiḥ
Dativeullāsakāya ullāsakābhyām ullāsakebhyaḥ
Ablativeullāsakāt ullāsakābhyām ullāsakebhyaḥ
Genitiveullāsakasya ullāsakayoḥ ullāsakānām
Locativeullāsake ullāsakayoḥ ullāsakeṣu

Compound ullāsaka -

Adverb -ullāsakam -ullāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria