Declension table of ?ullāṅgūla

Deva

MasculineSingularDualPlural
Nominativeullāṅgūlaḥ ullāṅgūlau ullāṅgūlāḥ
Vocativeullāṅgūla ullāṅgūlau ullāṅgūlāḥ
Accusativeullāṅgūlam ullāṅgūlau ullāṅgūlān
Instrumentalullāṅgūlena ullāṅgūlābhyām ullāṅgūlaiḥ ullāṅgūlebhiḥ
Dativeullāṅgūlāya ullāṅgūlābhyām ullāṅgūlebhyaḥ
Ablativeullāṅgūlāt ullāṅgūlābhyām ullāṅgūlebhyaḥ
Genitiveullāṅgūlasya ullāṅgūlayoḥ ullāṅgūlānām
Locativeullāṅgūle ullāṅgūlayoḥ ullāṅgūleṣu

Compound ullāṅgūla -

Adverb -ullāṅgūlam -ullāṅgūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria