Declension table of ?uktipratyuktikā

Deva

FeminineSingularDualPlural
Nominativeuktipratyuktikā uktipratyuktike uktipratyuktikāḥ
Vocativeuktipratyuktike uktipratyuktike uktipratyuktikāḥ
Accusativeuktipratyuktikām uktipratyuktike uktipratyuktikāḥ
Instrumentaluktipratyuktikayā uktipratyuktikābhyām uktipratyuktikābhiḥ
Dativeuktipratyuktikāyai uktipratyuktikābhyām uktipratyuktikābhyaḥ
Ablativeuktipratyuktikāyāḥ uktipratyuktikābhyām uktipratyuktikābhyaḥ
Genitiveuktipratyuktikāyāḥ uktipratyuktikayoḥ uktipratyuktikānām
Locativeuktipratyuktikāyām uktipratyuktikayoḥ uktipratyuktikāsu

Adverb -uktipratyuktikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria