Declension table of ?ukthaśaṃsin

Deva

MasculineSingularDualPlural
Nominativeukthaśaṃsī ukthaśaṃsinau ukthaśaṃsinaḥ
Vocativeukthaśaṃsin ukthaśaṃsinau ukthaśaṃsinaḥ
Accusativeukthaśaṃsinam ukthaśaṃsinau ukthaśaṃsinaḥ
Instrumentalukthaśaṃsinā ukthaśaṃsibhyām ukthaśaṃsibhiḥ
Dativeukthaśaṃsine ukthaśaṃsibhyām ukthaśaṃsibhyaḥ
Ablativeukthaśaṃsinaḥ ukthaśaṃsibhyām ukthaśaṃsibhyaḥ
Genitiveukthaśaṃsinaḥ ukthaśaṃsinoḥ ukthaśaṃsinām
Locativeukthaśaṃsini ukthaśaṃsinoḥ ukthaśaṃsiṣu

Compound ukthaśaṃsi -

Adverb -ukthaśaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria