Declension table of ?ukthavāhasā

Deva

FeminineSingularDualPlural
Nominativeukthavāhasā ukthavāhase ukthavāhasāḥ
Vocativeukthavāhase ukthavāhase ukthavāhasāḥ
Accusativeukthavāhasām ukthavāhase ukthavāhasāḥ
Instrumentalukthavāhasayā ukthavāhasābhyām ukthavāhasābhiḥ
Dativeukthavāhasāyai ukthavāhasābhyām ukthavāhasābhyaḥ
Ablativeukthavāhasāyāḥ ukthavāhasābhyām ukthavāhasābhyaḥ
Genitiveukthavāhasāyāḥ ukthavāhasayoḥ ukthavāhasānām
Locativeukthavāhasāyām ukthavāhasayoḥ ukthavāhasāsu

Adverb -ukthavāhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria