Declension table of ?ukthavāhas

Deva

MasculineSingularDualPlural
Nominativeukthavāhāḥ ukthavāhasau ukthavāhasaḥ
Vocativeukthavāhaḥ ukthavāhasau ukthavāhasaḥ
Accusativeukthavāhasam ukthavāhasau ukthavāhasaḥ
Instrumentalukthavāhasā ukthavāhobhyām ukthavāhobhiḥ
Dativeukthavāhase ukthavāhobhyām ukthavāhobhyaḥ
Ablativeukthavāhasaḥ ukthavāhobhyām ukthavāhobhyaḥ
Genitiveukthavāhasaḥ ukthavāhasoḥ ukthavāhasām
Locativeukthavāhasi ukthavāhasoḥ ukthavāhaḥsu

Compound ukthavāhas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria