Declension table of ?ukthārka

Deva

NeuterSingularDualPlural
Nominativeukthārkam ukthārke ukthārkāṇi
Vocativeukthārka ukthārke ukthārkāṇi
Accusativeukthārkam ukthārke ukthārkāṇi
Instrumentalukthārkeṇa ukthārkābhyām ukthārkaiḥ
Dativeukthārkāya ukthārkābhyām ukthārkebhyaḥ
Ablativeukthārkāt ukthārkābhyām ukthārkebhyaḥ
Genitiveukthārkasya ukthārkayoḥ ukthārkāṇām
Locativeukthārke ukthārkayoḥ ukthārkeṣu

Compound ukthārka -

Adverb -ukthārkam -ukthārkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria