Declension table of ?ukthāmada

Deva

NeuterSingularDualPlural
Nominativeukthāmadam ukthāmade ukthāmadāni
Vocativeukthāmada ukthāmade ukthāmadāni
Accusativeukthāmadam ukthāmade ukthāmadāni
Instrumentalukthāmadena ukthāmadābhyām ukthāmadaiḥ
Dativeukthāmadāya ukthāmadābhyām ukthāmadebhyaḥ
Ablativeukthāmadāt ukthāmadābhyām ukthāmadebhyaḥ
Genitiveukthāmadasya ukthāmadayoḥ ukthāmadānām
Locativeukthāmade ukthāmadayoḥ ukthāmadeṣu

Compound ukthāmada -

Adverb -ukthāmadam -ukthāmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria